Declension table of ?puṇyanātha

Deva

MasculineSingularDualPlural
Nominativepuṇyanāthaḥ puṇyanāthau puṇyanāthāḥ
Vocativepuṇyanātha puṇyanāthau puṇyanāthāḥ
Accusativepuṇyanātham puṇyanāthau puṇyanāthān
Instrumentalpuṇyanāthena puṇyanāthābhyām puṇyanāthaiḥ puṇyanāthebhiḥ
Dativepuṇyanāthāya puṇyanāthābhyām puṇyanāthebhyaḥ
Ablativepuṇyanāthāt puṇyanāthābhyām puṇyanāthebhyaḥ
Genitivepuṇyanāthasya puṇyanāthayoḥ puṇyanāthānām
Locativepuṇyanāthe puṇyanāthayoḥ puṇyanātheṣu

Compound puṇyanātha -

Adverb -puṇyanātham -puṇyanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria