Declension table of ?puṇyanāmaślokāvalī

Deva

FeminineSingularDualPlural
Nominativepuṇyanāmaślokāvalī puṇyanāmaślokāvalyau puṇyanāmaślokāvalyaḥ
Vocativepuṇyanāmaślokāvali puṇyanāmaślokāvalyau puṇyanāmaślokāvalyaḥ
Accusativepuṇyanāmaślokāvalīm puṇyanāmaślokāvalyau puṇyanāmaślokāvalīḥ
Instrumentalpuṇyanāmaślokāvalyā puṇyanāmaślokāvalībhyām puṇyanāmaślokāvalībhiḥ
Dativepuṇyanāmaślokāvalyai puṇyanāmaślokāvalībhyām puṇyanāmaślokāvalībhyaḥ
Ablativepuṇyanāmaślokāvalyāḥ puṇyanāmaślokāvalībhyām puṇyanāmaślokāvalībhyaḥ
Genitivepuṇyanāmaślokāvalyāḥ puṇyanāmaślokāvalyoḥ puṇyanāmaślokāvalīnām
Locativepuṇyanāmaślokāvalyām puṇyanāmaślokāvalyoḥ puṇyanāmaślokāvalīṣu

Compound puṇyanāmaślokāvali - puṇyanāmaślokāvalī -

Adverb -puṇyanāmaślokāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria