Declension table of ?puṇyanāmanā

Deva

FeminineSingularDualPlural
Nominativepuṇyanāmanā puṇyanāmane puṇyanāmanāḥ
Vocativepuṇyanāmane puṇyanāmane puṇyanāmanāḥ
Accusativepuṇyanāmanām puṇyanāmane puṇyanāmanāḥ
Instrumentalpuṇyanāmanayā puṇyanāmanābhyām puṇyanāmanābhiḥ
Dativepuṇyanāmanāyai puṇyanāmanābhyām puṇyanāmanābhyaḥ
Ablativepuṇyanāmanāyāḥ puṇyanāmanābhyām puṇyanāmanābhyaḥ
Genitivepuṇyanāmanāyāḥ puṇyanāmanayoḥ puṇyanāmanānām
Locativepuṇyanāmanāyām puṇyanāmanayoḥ puṇyanāmanāsu

Adverb -puṇyanāmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria