Declension table of ?puṇyanāman

Deva

MasculineSingularDualPlural
Nominativepuṇyanāmā puṇyanāmānau puṇyanāmānaḥ
Vocativepuṇyanāman puṇyanāmānau puṇyanāmānaḥ
Accusativepuṇyanāmānam puṇyanāmānau puṇyanāmnaḥ
Instrumentalpuṇyanāmnā puṇyanāmabhyām puṇyanāmabhiḥ
Dativepuṇyanāmne puṇyanāmabhyām puṇyanāmabhyaḥ
Ablativepuṇyanāmnaḥ puṇyanāmabhyām puṇyanāmabhyaḥ
Genitivepuṇyanāmnaḥ puṇyanāmnoḥ puṇyanāmnām
Locativepuṇyanāmni puṇyanāmani puṇyanāmnoḥ puṇyanāmasu

Compound puṇyanāma -

Adverb -puṇyanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria