Declension table of ?puṇyamaya

Deva

NeuterSingularDualPlural
Nominativepuṇyamayam puṇyamaye puṇyamayāni
Vocativepuṇyamaya puṇyamaye puṇyamayāni
Accusativepuṇyamayam puṇyamaye puṇyamayāni
Instrumentalpuṇyamayena puṇyamayābhyām puṇyamayaiḥ
Dativepuṇyamayāya puṇyamayābhyām puṇyamayebhyaḥ
Ablativepuṇyamayāt puṇyamayābhyām puṇyamayebhyaḥ
Genitivepuṇyamayasya puṇyamayayoḥ puṇyamayānām
Locativepuṇyamaye puṇyamayayoḥ puṇyamayeṣu

Compound puṇyamaya -

Adverb -puṇyamayam -puṇyamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria