Declension table of ?puṇyamaheśākhya

Deva

NeuterSingularDualPlural
Nominativepuṇyamaheśākhyam puṇyamaheśākhye puṇyamaheśākhyāni
Vocativepuṇyamaheśākhya puṇyamaheśākhye puṇyamaheśākhyāni
Accusativepuṇyamaheśākhyam puṇyamaheśākhye puṇyamaheśākhyāni
Instrumentalpuṇyamaheśākhyena puṇyamaheśākhyābhyām puṇyamaheśākhyaiḥ
Dativepuṇyamaheśākhyāya puṇyamaheśākhyābhyām puṇyamaheśākhyebhyaḥ
Ablativepuṇyamaheśākhyāt puṇyamaheśākhyābhyām puṇyamaheśākhyebhyaḥ
Genitivepuṇyamaheśākhyasya puṇyamaheśākhyayoḥ puṇyamaheśākhyānām
Locativepuṇyamaheśākhye puṇyamaheśākhyayoḥ puṇyamaheśākhyeṣu

Compound puṇyamaheśākhya -

Adverb -puṇyamaheśākhyam -puṇyamaheśākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria