Declension table of ?puṇyamaheśākhya

Deva

MasculineSingularDualPlural
Nominativepuṇyamaheśākhyaḥ puṇyamaheśākhyau puṇyamaheśākhyāḥ
Vocativepuṇyamaheśākhya puṇyamaheśākhyau puṇyamaheśākhyāḥ
Accusativepuṇyamaheśākhyam puṇyamaheśākhyau puṇyamaheśākhyān
Instrumentalpuṇyamaheśākhyena puṇyamaheśākhyābhyām puṇyamaheśākhyaiḥ puṇyamaheśākhyebhiḥ
Dativepuṇyamaheśākhyāya puṇyamaheśākhyābhyām puṇyamaheśākhyebhyaḥ
Ablativepuṇyamaheśākhyāt puṇyamaheśākhyābhyām puṇyamaheśākhyebhyaḥ
Genitivepuṇyamaheśākhyasya puṇyamaheśākhyayoḥ puṇyamaheśākhyānām
Locativepuṇyamaheśākhye puṇyamaheśākhyayoḥ puṇyamaheśākhyeṣu

Compound puṇyamaheśākhya -

Adverb -puṇyamaheśākhyam -puṇyamaheśākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria