Declension table of ?puṇyalakṣmīkā

Deva

FeminineSingularDualPlural
Nominativepuṇyalakṣmīkā puṇyalakṣmīke puṇyalakṣmīkāḥ
Vocativepuṇyalakṣmīke puṇyalakṣmīke puṇyalakṣmīkāḥ
Accusativepuṇyalakṣmīkām puṇyalakṣmīke puṇyalakṣmīkāḥ
Instrumentalpuṇyalakṣmīkayā puṇyalakṣmīkābhyām puṇyalakṣmīkābhiḥ
Dativepuṇyalakṣmīkāyai puṇyalakṣmīkābhyām puṇyalakṣmīkābhyaḥ
Ablativepuṇyalakṣmīkāyāḥ puṇyalakṣmīkābhyām puṇyalakṣmīkābhyaḥ
Genitivepuṇyalakṣmīkāyāḥ puṇyalakṣmīkayoḥ puṇyalakṣmīkāṇām
Locativepuṇyalakṣmīkāyām puṇyalakṣmīkayoḥ puṇyalakṣmīkāsu

Adverb -puṇyalakṣmīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria