Declension table of ?puṇyakavrata

Deva

NeuterSingularDualPlural
Nominativepuṇyakavratam puṇyakavrate puṇyakavratāni
Vocativepuṇyakavrata puṇyakavrate puṇyakavratāni
Accusativepuṇyakavratam puṇyakavrate puṇyakavratāni
Instrumentalpuṇyakavratena puṇyakavratābhyām puṇyakavrataiḥ
Dativepuṇyakavratāya puṇyakavratābhyām puṇyakavratebhyaḥ
Ablativepuṇyakavratāt puṇyakavratābhyām puṇyakavratebhyaḥ
Genitivepuṇyakavratasya puṇyakavratayoḥ puṇyakavratānām
Locativepuṇyakavrate puṇyakavratayoḥ puṇyakavrateṣu

Compound puṇyakavrata -

Adverb -puṇyakavratam -puṇyakavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria