Declension table of ?puṇyakālavidhi

Deva

MasculineSingularDualPlural
Nominativepuṇyakālavidhiḥ puṇyakālavidhī puṇyakālavidhayaḥ
Vocativepuṇyakālavidhe puṇyakālavidhī puṇyakālavidhayaḥ
Accusativepuṇyakālavidhim puṇyakālavidhī puṇyakālavidhīn
Instrumentalpuṇyakālavidhinā puṇyakālavidhibhyām puṇyakālavidhibhiḥ
Dativepuṇyakālavidhaye puṇyakālavidhibhyām puṇyakālavidhibhyaḥ
Ablativepuṇyakālavidheḥ puṇyakālavidhibhyām puṇyakālavidhibhyaḥ
Genitivepuṇyakālavidheḥ puṇyakālavidhyoḥ puṇyakālavidhīnām
Locativepuṇyakālavidhau puṇyakālavidhyoḥ puṇyakālavidhiṣu

Compound puṇyakālavidhi -

Adverb -puṇyakālavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria