Declension table of puṇyakāla

Deva

MasculineSingularDualPlural
Nominativepuṇyakālaḥ puṇyakālau puṇyakālāḥ
Vocativepuṇyakāla puṇyakālau puṇyakālāḥ
Accusativepuṇyakālam puṇyakālau puṇyakālān
Instrumentalpuṇyakālena puṇyakālābhyām puṇyakālaiḥ puṇyakālebhiḥ
Dativepuṇyakālāya puṇyakālābhyām puṇyakālebhyaḥ
Ablativepuṇyakālāt puṇyakālābhyām puṇyakālebhyaḥ
Genitivepuṇyakālasya puṇyakālayoḥ puṇyakālānām
Locativepuṇyakāle puṇyakālayoḥ puṇyakāleṣu

Compound puṇyakāla -

Adverb -puṇyakālam -puṇyakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria