Declension table of ?puṇyakṣetra

Deva

NeuterSingularDualPlural
Nominativepuṇyakṣetram puṇyakṣetre puṇyakṣetrāṇi
Vocativepuṇyakṣetra puṇyakṣetre puṇyakṣetrāṇi
Accusativepuṇyakṣetram puṇyakṣetre puṇyakṣetrāṇi
Instrumentalpuṇyakṣetreṇa puṇyakṣetrābhyām puṇyakṣetraiḥ
Dativepuṇyakṣetrāya puṇyakṣetrābhyām puṇyakṣetrebhyaḥ
Ablativepuṇyakṣetrāt puṇyakṣetrābhyām puṇyakṣetrebhyaḥ
Genitivepuṇyakṣetrasya puṇyakṣetrayoḥ puṇyakṣetrāṇām
Locativepuṇyakṣetre puṇyakṣetrayoḥ puṇyakṣetreṣu

Compound puṇyakṣetra -

Adverb -puṇyakṣetram -puṇyakṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria