Declension table of ?puṇyakṛtyā

Deva

FeminineSingularDualPlural
Nominativepuṇyakṛtyā puṇyakṛtye puṇyakṛtyāḥ
Vocativepuṇyakṛtye puṇyakṛtye puṇyakṛtyāḥ
Accusativepuṇyakṛtyām puṇyakṛtye puṇyakṛtyāḥ
Instrumentalpuṇyakṛtyayā puṇyakṛtyābhyām puṇyakṛtyābhiḥ
Dativepuṇyakṛtyāyai puṇyakṛtyābhyām puṇyakṛtyābhyaḥ
Ablativepuṇyakṛtyāyāḥ puṇyakṛtyābhyām puṇyakṛtyābhyaḥ
Genitivepuṇyakṛtyāyāḥ puṇyakṛtyayoḥ puṇyakṛtyānām
Locativepuṇyakṛtyāyām puṇyakṛtyayoḥ puṇyakṛtyāsu

Adverb -puṇyakṛtyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria