Declension table of ?puṇyakṛtā

Deva

FeminineSingularDualPlural
Nominativepuṇyakṛtā puṇyakṛte puṇyakṛtāḥ
Vocativepuṇyakṛte puṇyakṛte puṇyakṛtāḥ
Accusativepuṇyakṛtām puṇyakṛte puṇyakṛtāḥ
Instrumentalpuṇyakṛtayā puṇyakṛtābhyām puṇyakṛtābhiḥ
Dativepuṇyakṛtāyai puṇyakṛtābhyām puṇyakṛtābhyaḥ
Ablativepuṇyakṛtāyāḥ puṇyakṛtābhyām puṇyakṛtābhyaḥ
Genitivepuṇyakṛtāyāḥ puṇyakṛtayoḥ puṇyakṛtānām
Locativepuṇyakṛtāyām puṇyakṛtayoḥ puṇyakṛtāsu

Adverb -puṇyakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria