Declension table of ?puṇyakṛt

Deva

NeuterSingularDualPlural
Nominativepuṇyakṛt puṇyakṛtī puṇyakṛnti
Vocativepuṇyakṛt puṇyakṛtī puṇyakṛnti
Accusativepuṇyakṛt puṇyakṛtī puṇyakṛnti
Instrumentalpuṇyakṛtā puṇyakṛdbhyām puṇyakṛdbhiḥ
Dativepuṇyakṛte puṇyakṛdbhyām puṇyakṛdbhyaḥ
Ablativepuṇyakṛtaḥ puṇyakṛdbhyām puṇyakṛdbhyaḥ
Genitivepuṇyakṛtaḥ puṇyakṛtoḥ puṇyakṛtām
Locativepuṇyakṛti puṇyakṛtoḥ puṇyakṛtsu

Compound puṇyakṛt -

Adverb -puṇyakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria