Declension table of ?puṇyajanman

Deva

NeuterSingularDualPlural
Nominativepuṇyajanma puṇyajanmanī puṇyajanmāni
Vocativepuṇyajanman puṇyajanma puṇyajanmanī puṇyajanmāni
Accusativepuṇyajanma puṇyajanmanī puṇyajanmāni
Instrumentalpuṇyajanmanā puṇyajanmabhyām puṇyajanmabhiḥ
Dativepuṇyajanmane puṇyajanmabhyām puṇyajanmabhyaḥ
Ablativepuṇyajanmanaḥ puṇyajanmabhyām puṇyajanmabhyaḥ
Genitivepuṇyajanmanaḥ puṇyajanmanoḥ puṇyajanmanām
Locativepuṇyajanmani puṇyajanmanoḥ puṇyajanmasu

Compound puṇyajanma -

Adverb -puṇyajanma -puṇyajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria