Declension table of ?puṇyajanman

Deva

MasculineSingularDualPlural
Nominativepuṇyajanmā puṇyajanmānau puṇyajanmānaḥ
Vocativepuṇyajanman puṇyajanmānau puṇyajanmānaḥ
Accusativepuṇyajanmānam puṇyajanmānau puṇyajanmanaḥ
Instrumentalpuṇyajanmanā puṇyajanmabhyām puṇyajanmabhiḥ
Dativepuṇyajanmane puṇyajanmabhyām puṇyajanmabhyaḥ
Ablativepuṇyajanmanaḥ puṇyajanmabhyām puṇyajanmabhyaḥ
Genitivepuṇyajanmanaḥ puṇyajanmanoḥ puṇyajanmanām
Locativepuṇyajanmani puṇyajanmanoḥ puṇyajanmasu

Compound puṇyajanma -

Adverb -puṇyajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria