Declension table of ?puṇyajaneśvara

Deva

MasculineSingularDualPlural
Nominativepuṇyajaneśvaraḥ puṇyajaneśvarau puṇyajaneśvarāḥ
Vocativepuṇyajaneśvara puṇyajaneśvarau puṇyajaneśvarāḥ
Accusativepuṇyajaneśvaram puṇyajaneśvarau puṇyajaneśvarān
Instrumentalpuṇyajaneśvareṇa puṇyajaneśvarābhyām puṇyajaneśvaraiḥ puṇyajaneśvarebhiḥ
Dativepuṇyajaneśvarāya puṇyajaneśvarābhyām puṇyajaneśvarebhyaḥ
Ablativepuṇyajaneśvarāt puṇyajaneśvarābhyām puṇyajaneśvarebhyaḥ
Genitivepuṇyajaneśvarasya puṇyajaneśvarayoḥ puṇyajaneśvarāṇām
Locativepuṇyajaneśvare puṇyajaneśvarayoḥ puṇyajaneśvareṣu

Compound puṇyajaneśvara -

Adverb -puṇyajaneśvaram -puṇyajaneśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria