Declension table of puṇyajana

Deva

MasculineSingularDualPlural
Nominativepuṇyajanaḥ puṇyajanau puṇyajanāḥ
Vocativepuṇyajana puṇyajanau puṇyajanāḥ
Accusativepuṇyajanam puṇyajanau puṇyajanān
Instrumentalpuṇyajanena puṇyajanābhyām puṇyajanaiḥ puṇyajanebhiḥ
Dativepuṇyajanāya puṇyajanābhyām puṇyajanebhyaḥ
Ablativepuṇyajanāt puṇyajanābhyām puṇyajanebhyaḥ
Genitivepuṇyajanasya puṇyajanayoḥ puṇyajanānām
Locativepuṇyajane puṇyajanayoḥ puṇyajaneṣu

Compound puṇyajana -

Adverb -puṇyajanam -puṇyajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria