Declension table of ?puṇyajalā

Deva

FeminineSingularDualPlural
Nominativepuṇyajalā puṇyajale puṇyajalāḥ
Vocativepuṇyajale puṇyajale puṇyajalāḥ
Accusativepuṇyajalām puṇyajale puṇyajalāḥ
Instrumentalpuṇyajalayā puṇyajalābhyām puṇyajalābhiḥ
Dativepuṇyajalāyai puṇyajalābhyām puṇyajalābhyaḥ
Ablativepuṇyajalāyāḥ puṇyajalābhyām puṇyajalābhyaḥ
Genitivepuṇyajalāyāḥ puṇyajalayoḥ puṇyajalānām
Locativepuṇyajalāyām puṇyajalayoḥ puṇyajalāsu

Adverb -puṇyajalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria