Declension table of ?puṇyajala

Deva

NeuterSingularDualPlural
Nominativepuṇyajalam puṇyajale puṇyajalāni
Vocativepuṇyajala puṇyajale puṇyajalāni
Accusativepuṇyajalam puṇyajale puṇyajalāni
Instrumentalpuṇyajalena puṇyajalābhyām puṇyajalaiḥ
Dativepuṇyajalāya puṇyajalābhyām puṇyajalebhyaḥ
Ablativepuṇyajalāt puṇyajalābhyām puṇyajalebhyaḥ
Genitivepuṇyajalasya puṇyajalayoḥ puṇyajalānām
Locativepuṇyajale puṇyajalayoḥ puṇyajaleṣu

Compound puṇyajala -

Adverb -puṇyajalam -puṇyajalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria