Declension table of ?puṇyaikakarman

Deva

MasculineSingularDualPlural
Nominativepuṇyaikakarmā puṇyaikakarmāṇau puṇyaikakarmāṇaḥ
Vocativepuṇyaikakarman puṇyaikakarmāṇau puṇyaikakarmāṇaḥ
Accusativepuṇyaikakarmāṇam puṇyaikakarmāṇau puṇyaikakarmaṇaḥ
Instrumentalpuṇyaikakarmaṇā puṇyaikakarmabhyām puṇyaikakarmabhiḥ
Dativepuṇyaikakarmaṇe puṇyaikakarmabhyām puṇyaikakarmabhyaḥ
Ablativepuṇyaikakarmaṇaḥ puṇyaikakarmabhyām puṇyaikakarmabhyaḥ
Genitivepuṇyaikakarmaṇaḥ puṇyaikakarmaṇoḥ puṇyaikakarmaṇām
Locativepuṇyaikakarmaṇi puṇyaikakarmaṇoḥ puṇyaikakarmasu

Compound puṇyaikakarma -

Adverb -puṇyaikakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria