Declension table of ?puṇyagṛha

Deva

NeuterSingularDualPlural
Nominativepuṇyagṛham puṇyagṛhe puṇyagṛhāṇi
Vocativepuṇyagṛha puṇyagṛhe puṇyagṛhāṇi
Accusativepuṇyagṛham puṇyagṛhe puṇyagṛhāṇi
Instrumentalpuṇyagṛheṇa puṇyagṛhābhyām puṇyagṛhaiḥ
Dativepuṇyagṛhāya puṇyagṛhābhyām puṇyagṛhebhyaḥ
Ablativepuṇyagṛhāt puṇyagṛhābhyām puṇyagṛhebhyaḥ
Genitivepuṇyagṛhasya puṇyagṛhayoḥ puṇyagṛhāṇām
Locativepuṇyagṛhe puṇyagṛhayoḥ puṇyagṛheṣu

Compound puṇyagṛha -

Adverb -puṇyagṛham -puṇyagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria