Declension table of ?puṇyadarśanā

Deva

FeminineSingularDualPlural
Nominativepuṇyadarśanā puṇyadarśane puṇyadarśanāḥ
Vocativepuṇyadarśane puṇyadarśane puṇyadarśanāḥ
Accusativepuṇyadarśanām puṇyadarśane puṇyadarśanāḥ
Instrumentalpuṇyadarśanayā puṇyadarśanābhyām puṇyadarśanābhiḥ
Dativepuṇyadarśanāyai puṇyadarśanābhyām puṇyadarśanābhyaḥ
Ablativepuṇyadarśanāyāḥ puṇyadarśanābhyām puṇyadarśanābhyaḥ
Genitivepuṇyadarśanāyāḥ puṇyadarśanayoḥ puṇyadarśanānām
Locativepuṇyadarśanāyām puṇyadarśanayoḥ puṇyadarśanāsu

Adverb -puṇyadarśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria