Declension table of puṇyadarśana

Deva

NeuterSingularDualPlural
Nominativepuṇyadarśanam puṇyadarśane puṇyadarśanāni
Vocativepuṇyadarśana puṇyadarśane puṇyadarśanāni
Accusativepuṇyadarśanam puṇyadarśane puṇyadarśanāni
Instrumentalpuṇyadarśanena puṇyadarśanābhyām puṇyadarśanaiḥ
Dativepuṇyadarśanāya puṇyadarśanābhyām puṇyadarśanebhyaḥ
Ablativepuṇyadarśanāt puṇyadarśanābhyām puṇyadarśanebhyaḥ
Genitivepuṇyadarśanasya puṇyadarśanayoḥ puṇyadarśanānām
Locativepuṇyadarśane puṇyadarśanayoḥ puṇyadarśaneṣu

Compound puṇyadarśana -

Adverb -puṇyadarśanam -puṇyadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria