Declension table of puṇyadarśana

Deva

MasculineSingularDualPlural
Nominativepuṇyadarśanaḥ puṇyadarśanau puṇyadarśanāḥ
Vocativepuṇyadarśana puṇyadarśanau puṇyadarśanāḥ
Accusativepuṇyadarśanam puṇyadarśanau puṇyadarśanān
Instrumentalpuṇyadarśanena puṇyadarśanābhyām puṇyadarśanaiḥ puṇyadarśanebhiḥ
Dativepuṇyadarśanāya puṇyadarśanābhyām puṇyadarśanebhyaḥ
Ablativepuṇyadarśanāt puṇyadarśanābhyām puṇyadarśanebhyaḥ
Genitivepuṇyadarśanasya puṇyadarśanayoḥ puṇyadarśanānām
Locativepuṇyadarśane puṇyadarśanayoḥ puṇyadarśaneṣu

Compound puṇyadarśana -

Adverb -puṇyadarśanam -puṇyadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria