Declension table of ?puṇyabhū

Deva

FeminineSingularDualPlural
Nominativepuṇyabhūḥ puṇyabhuvau puṇyabhuvaḥ
Vocativepuṇyabhūḥ puṇyabhu puṇyabhuvau puṇyabhuvaḥ
Accusativepuṇyabhuvam puṇyabhuvau puṇyabhuvaḥ
Instrumentalpuṇyabhuvā puṇyabhūbhyām puṇyabhūbhiḥ
Dativepuṇyabhuvai puṇyabhuve puṇyabhūbhyām puṇyabhūbhyaḥ
Ablativepuṇyabhuvāḥ puṇyabhuvaḥ puṇyabhūbhyām puṇyabhūbhyaḥ
Genitivepuṇyabhuvāḥ puṇyabhuvaḥ puṇyabhuvoḥ puṇyabhūnām puṇyabhuvām
Locativepuṇyabhuvi puṇyabhuvām puṇyabhuvoḥ puṇyabhūṣu

Compound puṇyabhū -

Adverb -puṇyabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria