Declension table of ?puṇyabharitā

Deva

FeminineSingularDualPlural
Nominativepuṇyabharitā puṇyabharite puṇyabharitāḥ
Vocativepuṇyabharite puṇyabharite puṇyabharitāḥ
Accusativepuṇyabharitām puṇyabharite puṇyabharitāḥ
Instrumentalpuṇyabharitayā puṇyabharitābhyām puṇyabharitābhiḥ
Dativepuṇyabharitāyai puṇyabharitābhyām puṇyabharitābhyaḥ
Ablativepuṇyabharitāyāḥ puṇyabharitābhyām puṇyabharitābhyaḥ
Genitivepuṇyabharitāyāḥ puṇyabharitayoḥ puṇyabharitānām
Locativepuṇyabharitāyām puṇyabharitayoḥ puṇyabharitāsu

Adverb -puṇyabharitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria