Declension table of ?puṇyabharita

Deva

MasculineSingularDualPlural
Nominativepuṇyabharitaḥ puṇyabharitau puṇyabharitāḥ
Vocativepuṇyabharita puṇyabharitau puṇyabharitāḥ
Accusativepuṇyabharitam puṇyabharitau puṇyabharitān
Instrumentalpuṇyabharitena puṇyabharitābhyām puṇyabharitaiḥ puṇyabharitebhiḥ
Dativepuṇyabharitāya puṇyabharitābhyām puṇyabharitebhyaḥ
Ablativepuṇyabharitāt puṇyabharitābhyām puṇyabharitebhyaḥ
Genitivepuṇyabharitasya puṇyabharitayoḥ puṇyabharitānām
Locativepuṇyabharite puṇyabharitayoḥ puṇyabhariteṣu

Compound puṇyabharita -

Adverb -puṇyabharitam -puṇyabharitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria