Declension table of ?puṇyabhājinī

Deva

FeminineSingularDualPlural
Nominativepuṇyabhājinī puṇyabhājinyau puṇyabhājinyaḥ
Vocativepuṇyabhājini puṇyabhājinyau puṇyabhājinyaḥ
Accusativepuṇyabhājinīm puṇyabhājinyau puṇyabhājinīḥ
Instrumentalpuṇyabhājinyā puṇyabhājinībhyām puṇyabhājinībhiḥ
Dativepuṇyabhājinyai puṇyabhājinībhyām puṇyabhājinībhyaḥ
Ablativepuṇyabhājinyāḥ puṇyabhājinībhyām puṇyabhājinībhyaḥ
Genitivepuṇyabhājinyāḥ puṇyabhājinyoḥ puṇyabhājinīnām
Locativepuṇyabhājinyām puṇyabhājinyoḥ puṇyabhājinīṣu

Compound puṇyabhājini - puṇyabhājinī -

Adverb -puṇyabhājini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria