Declension table of ?puṇyāśaya

Deva

NeuterSingularDualPlural
Nominativepuṇyāśayam puṇyāśaye puṇyāśayāni
Vocativepuṇyāśaya puṇyāśaye puṇyāśayāni
Accusativepuṇyāśayam puṇyāśaye puṇyāśayāni
Instrumentalpuṇyāśayena puṇyāśayābhyām puṇyāśayaiḥ
Dativepuṇyāśayāya puṇyāśayābhyām puṇyāśayebhyaḥ
Ablativepuṇyāśayāt puṇyāśayābhyām puṇyāśayebhyaḥ
Genitivepuṇyāśayasya puṇyāśayayoḥ puṇyāśayānām
Locativepuṇyāśaye puṇyāśayayoḥ puṇyāśayeṣu

Compound puṇyāśaya -

Adverb -puṇyāśayam -puṇyāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria