Declension table of ?puṇyāśaya

Deva

MasculineSingularDualPlural
Nominativepuṇyāśayaḥ puṇyāśayau puṇyāśayāḥ
Vocativepuṇyāśaya puṇyāśayau puṇyāśayāḥ
Accusativepuṇyāśayam puṇyāśayau puṇyāśayān
Instrumentalpuṇyāśayena puṇyāśayābhyām puṇyāśayaiḥ puṇyāśayebhiḥ
Dativepuṇyāśayāya puṇyāśayābhyām puṇyāśayebhyaḥ
Ablativepuṇyāśayāt puṇyāśayābhyām puṇyāśayebhyaḥ
Genitivepuṇyāśayasya puṇyāśayayoḥ puṇyāśayānām
Locativepuṇyāśaye puṇyāśayayoḥ puṇyāśayeṣu

Compound puṇyāśaya -

Adverb -puṇyāśayam -puṇyāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria