Declension table of ?puṇyātmanā

Deva

FeminineSingularDualPlural
Nominativepuṇyātmanā puṇyātmane puṇyātmanāḥ
Vocativepuṇyātmane puṇyātmane puṇyātmanāḥ
Accusativepuṇyātmanām puṇyātmane puṇyātmanāḥ
Instrumentalpuṇyātmanayā puṇyātmanābhyām puṇyātmanābhiḥ
Dativepuṇyātmanāyai puṇyātmanābhyām puṇyātmanābhyaḥ
Ablativepuṇyātmanāyāḥ puṇyātmanābhyām puṇyātmanābhyaḥ
Genitivepuṇyātmanāyāḥ puṇyātmanayoḥ puṇyātmanānām
Locativepuṇyātmanāyām puṇyātmanayoḥ puṇyātmanāsu

Adverb -puṇyātmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria