Declension table of ?puṇyātman

Deva

MasculineSingularDualPlural
Nominativepuṇyātmā puṇyātmānau puṇyātmānaḥ
Vocativepuṇyātman puṇyātmānau puṇyātmānaḥ
Accusativepuṇyātmānam puṇyātmānau puṇyātmanaḥ
Instrumentalpuṇyātmanā puṇyātmabhyām puṇyātmabhiḥ
Dativepuṇyātmane puṇyātmabhyām puṇyātmabhyaḥ
Ablativepuṇyātmanaḥ puṇyātmabhyām puṇyātmabhyaḥ
Genitivepuṇyātmanaḥ puṇyātmanoḥ puṇyātmanām
Locativepuṇyātmani puṇyātmanoḥ puṇyātmasu

Compound puṇyātma -

Adverb -puṇyātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria