Declension table of ?puṇyānandanātha

Deva

MasculineSingularDualPlural
Nominativepuṇyānandanāthaḥ puṇyānandanāthau puṇyānandanāthāḥ
Vocativepuṇyānandanātha puṇyānandanāthau puṇyānandanāthāḥ
Accusativepuṇyānandanātham puṇyānandanāthau puṇyānandanāthān
Instrumentalpuṇyānandanāthena puṇyānandanāthābhyām puṇyānandanāthaiḥ puṇyānandanāthebhiḥ
Dativepuṇyānandanāthāya puṇyānandanāthābhyām puṇyānandanāthebhyaḥ
Ablativepuṇyānandanāthāt puṇyānandanāthābhyām puṇyānandanāthebhyaḥ
Genitivepuṇyānandanāthasya puṇyānandanāthayoḥ puṇyānandanāthānām
Locativepuṇyānandanāthe puṇyānandanāthayoḥ puṇyānandanātheṣu

Compound puṇyānandanātha -

Adverb -puṇyānandanātham -puṇyānandanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria