Declension table of ?puṇyānagara

Deva

NeuterSingularDualPlural
Nominativepuṇyānagaram puṇyānagare puṇyānagarāṇi
Vocativepuṇyānagara puṇyānagare puṇyānagarāṇi
Accusativepuṇyānagaram puṇyānagare puṇyānagarāṇi
Instrumentalpuṇyānagareṇa puṇyānagarābhyām puṇyānagaraiḥ
Dativepuṇyānagarāya puṇyānagarābhyām puṇyānagarebhyaḥ
Ablativepuṇyānagarāt puṇyānagarābhyām puṇyānagarebhyaḥ
Genitivepuṇyānagarasya puṇyānagarayoḥ puṇyānagarāṇām
Locativepuṇyānagare puṇyānagarayoḥ puṇyānagareṣu

Compound puṇyānagara -

Adverb -puṇyānagaram -puṇyānagarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria