Declension table of ?puṇyālaṅkṛta

Deva

MasculineSingularDualPlural
Nominativepuṇyālaṅkṛtaḥ puṇyālaṅkṛtau puṇyālaṅkṛtāḥ
Vocativepuṇyālaṅkṛta puṇyālaṅkṛtau puṇyālaṅkṛtāḥ
Accusativepuṇyālaṅkṛtam puṇyālaṅkṛtau puṇyālaṅkṛtān
Instrumentalpuṇyālaṅkṛtena puṇyālaṅkṛtābhyām puṇyālaṅkṛtaiḥ puṇyālaṅkṛtebhiḥ
Dativepuṇyālaṅkṛtāya puṇyālaṅkṛtābhyām puṇyālaṅkṛtebhyaḥ
Ablativepuṇyālaṅkṛtāt puṇyālaṅkṛtābhyām puṇyālaṅkṛtebhyaḥ
Genitivepuṇyālaṅkṛtasya puṇyālaṅkṛtayoḥ puṇyālaṅkṛtānām
Locativepuṇyālaṅkṛte puṇyālaṅkṛtayoḥ puṇyālaṅkṛteṣu

Compound puṇyālaṅkṛta -

Adverb -puṇyālaṅkṛtam -puṇyālaṅkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria