Declension table of ?puṇyākara

Deva

MasculineSingularDualPlural
Nominativepuṇyākaraḥ puṇyākarau puṇyākarāḥ
Vocativepuṇyākara puṇyākarau puṇyākarāḥ
Accusativepuṇyākaram puṇyākarau puṇyākarān
Instrumentalpuṇyākareṇa puṇyākarābhyām puṇyākaraiḥ puṇyākarebhiḥ
Dativepuṇyākarāya puṇyākarābhyām puṇyākarebhyaḥ
Ablativepuṇyākarāt puṇyākarābhyām puṇyākarebhyaḥ
Genitivepuṇyākarasya puṇyākarayoḥ puṇyākarāṇām
Locativepuṇyākare puṇyākarayoḥ puṇyākareṣu

Compound puṇyākara -

Adverb -puṇyākaram -puṇyākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria