Declension table of ?puṇyāhaśabda

Deva

MasculineSingularDualPlural
Nominativepuṇyāhaśabdaḥ puṇyāhaśabdau puṇyāhaśabdāḥ
Vocativepuṇyāhaśabda puṇyāhaśabdau puṇyāhaśabdāḥ
Accusativepuṇyāhaśabdam puṇyāhaśabdau puṇyāhaśabdān
Instrumentalpuṇyāhaśabdena puṇyāhaśabdābhyām puṇyāhaśabdaiḥ puṇyāhaśabdebhiḥ
Dativepuṇyāhaśabdāya puṇyāhaśabdābhyām puṇyāhaśabdebhyaḥ
Ablativepuṇyāhaśabdāt puṇyāhaśabdābhyām puṇyāhaśabdebhyaḥ
Genitivepuṇyāhaśabdasya puṇyāhaśabdayoḥ puṇyāhaśabdānām
Locativepuṇyāhaśabde puṇyāhaśabdayoḥ puṇyāhaśabdeṣu

Compound puṇyāhaśabda -

Adverb -puṇyāhaśabdam -puṇyāhaśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria