Declension table of ?puṇyāhavācanā

Deva

FeminineSingularDualPlural
Nominativepuṇyāhavācanā puṇyāhavācane puṇyāhavācanāḥ
Vocativepuṇyāhavācane puṇyāhavācane puṇyāhavācanāḥ
Accusativepuṇyāhavācanām puṇyāhavācane puṇyāhavācanāḥ
Instrumentalpuṇyāhavācanayā puṇyāhavācanābhyām puṇyāhavācanābhiḥ
Dativepuṇyāhavācanāyai puṇyāhavācanābhyām puṇyāhavācanābhyaḥ
Ablativepuṇyāhavācanāyāḥ puṇyāhavācanābhyām puṇyāhavācanābhyaḥ
Genitivepuṇyāhavācanāyāḥ puṇyāhavācanayoḥ puṇyāhavācanānām
Locativepuṇyāhavācanāyām puṇyāhavācanayoḥ puṇyāhavācanāsu

Adverb -puṇyāhavācanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria