Declension table of puṇyāhavācana

Deva

NeuterSingularDualPlural
Nominativepuṇyāhavācanam puṇyāhavācane puṇyāhavācanāni
Vocativepuṇyāhavācana puṇyāhavācane puṇyāhavācanāni
Accusativepuṇyāhavācanam puṇyāhavācane puṇyāhavācanāni
Instrumentalpuṇyāhavācanena puṇyāhavācanābhyām puṇyāhavācanaiḥ
Dativepuṇyāhavācanāya puṇyāhavācanābhyām puṇyāhavācanebhyaḥ
Ablativepuṇyāhavācanāt puṇyāhavācanābhyām puṇyāhavācanebhyaḥ
Genitivepuṇyāhavācanasya puṇyāhavācanayoḥ puṇyāhavācanānām
Locativepuṇyāhavācane puṇyāhavācanayoḥ puṇyāhavācaneṣu

Compound puṇyāhavācana -

Adverb -puṇyāhavācanam -puṇyāhavācanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria