Declension table of ?puṇyāhasvana

Deva

MasculineSingularDualPlural
Nominativepuṇyāhasvanaḥ puṇyāhasvanau puṇyāhasvanāḥ
Vocativepuṇyāhasvana puṇyāhasvanau puṇyāhasvanāḥ
Accusativepuṇyāhasvanam puṇyāhasvanau puṇyāhasvanān
Instrumentalpuṇyāhasvanena puṇyāhasvanābhyām puṇyāhasvanaiḥ puṇyāhasvanebhiḥ
Dativepuṇyāhasvanāya puṇyāhasvanābhyām puṇyāhasvanebhyaḥ
Ablativepuṇyāhasvanāt puṇyāhasvanābhyām puṇyāhasvanebhyaḥ
Genitivepuṇyāhasvanasya puṇyāhasvanayoḥ puṇyāhasvanānām
Locativepuṇyāhasvane puṇyāhasvanayoḥ puṇyāhasvaneṣu

Compound puṇyāhasvana -

Adverb -puṇyāhasvanam -puṇyāhasvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria