Declension table of ?puṇyāhaprayoga

Deva

MasculineSingularDualPlural
Nominativepuṇyāhaprayogaḥ puṇyāhaprayogau puṇyāhaprayogāḥ
Vocativepuṇyāhaprayoga puṇyāhaprayogau puṇyāhaprayogāḥ
Accusativepuṇyāhaprayogam puṇyāhaprayogau puṇyāhaprayogān
Instrumentalpuṇyāhaprayogeṇa puṇyāhaprayogābhyām puṇyāhaprayogaiḥ puṇyāhaprayogebhiḥ
Dativepuṇyāhaprayogāya puṇyāhaprayogābhyām puṇyāhaprayogebhyaḥ
Ablativepuṇyāhaprayogāt puṇyāhaprayogābhyām puṇyāhaprayogebhyaḥ
Genitivepuṇyāhaprayogasya puṇyāhaprayogayoḥ puṇyāhaprayogāṇām
Locativepuṇyāhaprayoge puṇyāhaprayogayoḥ puṇyāhaprayogeṣu

Compound puṇyāhaprayoga -

Adverb -puṇyāhaprayogam -puṇyāhaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria