Declension table of ?puṇyāhamantra

Deva

MasculineSingularDualPlural
Nominativepuṇyāhamantraḥ puṇyāhamantrau puṇyāhamantrāḥ
Vocativepuṇyāhamantra puṇyāhamantrau puṇyāhamantrāḥ
Accusativepuṇyāhamantram puṇyāhamantrau puṇyāhamantrān
Instrumentalpuṇyāhamantreṇa puṇyāhamantrābhyām puṇyāhamantraiḥ puṇyāhamantrebhiḥ
Dativepuṇyāhamantrāya puṇyāhamantrābhyām puṇyāhamantrebhyaḥ
Ablativepuṇyāhamantrāt puṇyāhamantrābhyām puṇyāhamantrebhyaḥ
Genitivepuṇyāhamantrasya puṇyāhamantrayoḥ puṇyāhamantrāṇām
Locativepuṇyāhamantre puṇyāhamantrayoḥ puṇyāhamantreṣu

Compound puṇyāhamantra -

Adverb -puṇyāhamantram -puṇyāhamantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria