Declension table of ?puṇika

Deva

MasculineSingularDualPlural
Nominativepuṇikaḥ puṇikau puṇikāḥ
Vocativepuṇika puṇikau puṇikāḥ
Accusativepuṇikam puṇikau puṇikān
Instrumentalpuṇikena puṇikābhyām puṇikaiḥ puṇikebhiḥ
Dativepuṇikāya puṇikābhyām puṇikebhyaḥ
Ablativepuṇikāt puṇikābhyām puṇikebhyaḥ
Genitivepuṇikasya puṇikayoḥ puṇikānām
Locativepuṇike puṇikayoḥ puṇikeṣu

Compound puṇika -

Adverb -puṇikam -puṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria