Declension table of ?puṇatāmakara

Deva

MasculineSingularDualPlural
Nominativepuṇatāmakaraḥ puṇatāmakarau puṇatāmakarāḥ
Vocativepuṇatāmakara puṇatāmakarau puṇatāmakarāḥ
Accusativepuṇatāmakaram puṇatāmakarau puṇatāmakarān
Instrumentalpuṇatāmakareṇa puṇatāmakarābhyām puṇatāmakaraiḥ puṇatāmakarebhiḥ
Dativepuṇatāmakarāya puṇatāmakarābhyām puṇatāmakarebhyaḥ
Ablativepuṇatāmakarāt puṇatāmakarābhyām puṇatāmakarebhyaḥ
Genitivepuṇatāmakarasya puṇatāmakarayoḥ puṇatāmakarāṇām
Locativepuṇatāmakare puṇatāmakarayoḥ puṇatāmakareṣu

Compound puṇatāmakara -

Adverb -puṇatāmakaram -puṇatāmakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria