Declension table of ?puṇaka

Deva

MasculineSingularDualPlural
Nominativepuṇakaḥ puṇakau puṇakāḥ
Vocativepuṇaka puṇakau puṇakāḥ
Accusativepuṇakam puṇakau puṇakān
Instrumentalpuṇakena puṇakābhyām puṇakaiḥ puṇakebhiḥ
Dativepuṇakāya puṇakābhyām puṇakebhyaḥ
Ablativepuṇakāt puṇakābhyām puṇakebhyaḥ
Genitivepuṇakasya puṇakayoḥ puṇakānām
Locativepuṇake puṇakayoḥ puṇakeṣu

Compound puṇaka -

Adverb -puṇakam -puṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria