Declension table of ?puṇḍrekṣu

Deva

MasculineSingularDualPlural
Nominativepuṇḍrekṣuḥ puṇḍrekṣū puṇḍrekṣavaḥ
Vocativepuṇḍrekṣo puṇḍrekṣū puṇḍrekṣavaḥ
Accusativepuṇḍrekṣum puṇḍrekṣū puṇḍrekṣūn
Instrumentalpuṇḍrekṣuṇā puṇḍrekṣubhyām puṇḍrekṣubhiḥ
Dativepuṇḍrekṣave puṇḍrekṣubhyām puṇḍrekṣubhyaḥ
Ablativepuṇḍrekṣoḥ puṇḍrekṣubhyām puṇḍrekṣubhyaḥ
Genitivepuṇḍrekṣoḥ puṇḍrekṣvoḥ puṇḍrekṣūṇām
Locativepuṇḍrekṣau puṇḍrekṣvoḥ puṇḍrekṣuṣu

Compound puṇḍrekṣu -

Adverb -puṇḍrekṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria