Declension table of ?puṇḍravidhi

Deva

MasculineSingularDualPlural
Nominativepuṇḍravidhiḥ puṇḍravidhī puṇḍravidhayaḥ
Vocativepuṇḍravidhe puṇḍravidhī puṇḍravidhayaḥ
Accusativepuṇḍravidhim puṇḍravidhī puṇḍravidhīn
Instrumentalpuṇḍravidhinā puṇḍravidhibhyām puṇḍravidhibhiḥ
Dativepuṇḍravidhaye puṇḍravidhibhyām puṇḍravidhibhyaḥ
Ablativepuṇḍravidheḥ puṇḍravidhibhyām puṇḍravidhibhyaḥ
Genitivepuṇḍravidheḥ puṇḍravidhyoḥ puṇḍravidhīnām
Locativepuṇḍravidhau puṇḍravidhyoḥ puṇḍravidhiṣu

Compound puṇḍravidhi -

Adverb -puṇḍravidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria