Declension table of puṇḍravardhana

Deva

NeuterSingularDualPlural
Nominativepuṇḍravardhanam puṇḍravardhane puṇḍravardhanāni
Vocativepuṇḍravardhana puṇḍravardhane puṇḍravardhanāni
Accusativepuṇḍravardhanam puṇḍravardhane puṇḍravardhanāni
Instrumentalpuṇḍravardhanena puṇḍravardhanābhyām puṇḍravardhanaiḥ
Dativepuṇḍravardhanāya puṇḍravardhanābhyām puṇḍravardhanebhyaḥ
Ablativepuṇḍravardhanāt puṇḍravardhanābhyām puṇḍravardhanebhyaḥ
Genitivepuṇḍravardhanasya puṇḍravardhanayoḥ puṇḍravardhanānām
Locativepuṇḍravardhane puṇḍravardhanayoḥ puṇḍravardhaneṣu

Compound puṇḍravardhana -

Adverb -puṇḍravardhanam -puṇḍravardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria